________________
२३४ ] दि० जैन व्रतोद्यापन संग्रह ।
अथ चतुर्दश स्वराणां पूजा । अकारादि स्वराणां ये वक्तारो विश्वदीपकाः ।
आह्वाननादि सद्भक्त्या विधिना प्रयजे जिनान् । ॐ ह्रीं चतुर्दशस्वरप्रकाशकजिना अत्रावतरावतर संवोषट् स्वाहा । अत्र तिष्ठ २ ठः ठः। अत्र मम सन्निहितो भव२ वषट् ।
युगादौ वृषदातारमकारस्वरमादिमम् । यजामहेऽष्टधा द्रव्योवृषभम् वृषलांछनम् ॥ ॐ ह्रीं अकारस्वरवादिने वृषभाय जला० ।।१।।
आकारस्वरवक्तारम् प्रकाशितमहागमं । यजा०॥ ॐ ह्रीं आकारस्वरवादिने वृषभाय जला० ॥२॥ इकारम् यो विजानाति तमिना रहितम् परम् । यजा०॥
ॐ ह्रीं इकारस्वरवादिने वृषभाय जला० ॥३॥ ईकारस्य प्रवक्तारं भावीराजितसत्सतम् । यजी०॥
ॐ ह्रीं ईकारस्वरवके वृषभाय जला० ॥४॥ उकारस्य प्रभेदज्ञं सर्वज्ञम् विमलप्रभम् । यजा०॥
ॐ ह्रीं उकारस्वरभेदकंथकाय जला० ॥५॥ ऊकारस्यापि वेत्तारंमनुद्धतमयम् जिनम् । यजा०॥
ॐ ह्रीं ऊकारस्वरभेदज्ञायकेभ्यो जला० ॥६॥ अकारस्योपदेष्टारमर्तिहतारमादिमम् । यजा०॥
ॐ ह्रीं ऋकारस्वरोपदेशकाय जला० ॥७॥ ऋकारस्योपदेष्टारमोनन्दितजगज्जनं । यना०॥