________________
दि. जैन प्रतोद्यापन संग्रह । [२३५ ॐ ह्रीं ऋकारस्वरोपदेशकाय वृषभाय जला० ॥८॥ प्रकक्तिलस्वरस्यो वै सवर्णमृस्वरस्यतं । यजा०॥
ॐ ह्रीं लकारस्वरस्यप्रवक्तार वृषभाय जला० ॥९॥ लकारोच्चारदक्षो यो देवाचितांघ्रिपंकजः । यजा०॥
ॐ ह्रीं लकारस्वरोच्चारकाय वृषभाय जला० ॥१०॥ एकारस्वरनामज्ञमेकारस्वरदेशिनम् । यजा०॥ ___ॐ ह्रीं एकारस्वरदेशने वृषभाय जला० ॥११॥ ऐकारस्वरजानानमेकारस्योपदेशकम् । यजा०॥
ॐ ह्रीं ऐकारस्वरप्रकाशकाय वृषभाय जला० ॥१२॥ ओकारस्योपदेष्टारमोकारस्थानवादिनम् । यजा०॥ ॐ ह्रीं ओकारस्वरोपदेशकाय जला० ॥१३॥ औकारोचारणे शक्तं विश्वविद्याप्रकाशकम् । यजा०॥ ॐ ह्रीं औकारस्वरकथकाय जिनाय जला ॥१४॥ अकारप्रभूत्यन्यशुद्धस्वराणां
वराणां प्रवक्तारमाय जिनेन्द्रम् । वरैरौप्यपास्थितैः सज्जलाये
र्यजे ब्रह्मनारायणो भक्तियुक्तम् । ॐ ह्रीं चतुर्दशस्वरप्रवक्तारम् जिनाय महाघ ।
अथ जयमाला। आदि जिनेसर परम दिनेसर, भविय कमल परकास करु। निहुयर परमेसर सात दिवाकर सेवक जन मन दुरिया हरू