________________
दि० जैन व्रतोद्यापन संग्रह । [२२५ सरित्सुस्थिता श्रीजिनानां सुबिंबा ।
द्विसप्तादिसंख्यानमन्नाकिमुख्याः ॥ सदा पूजिताः संस्तुताः पूजकानां । मनोऽभीष्टसत्कार्यदास्ते भवन्तु ।। इत्याशीर्वादः ।
छप्पय । गंगासिंधु आद्य रोहिता रोहिता सा जाणह । हरिद हरिकांता णाम सीता सीतोदा माणह ।। नारी नरकांता सरिद सुवर्ण रुपकुला वखाणह। रक्ता रक्तोदा सरिद खेत एरावत धामह ॥ नदीयचउदस जिणवरा, शुद्धसरुपे जाणीये । नारायण वर्णी कहे, जिनसिद्धांत वखाणीये ।
इति चतुर्दश नदी पूजा समाप्त ।
अथ चतर्दश भुवन भव्य जीव पजा।
द्विगुणमुनिसमाना लोकभेदा समुत्थाः । जिनवर गणिदिष्टा ये स्थितास्तत्र जीवाः ।। निरुपमवरभक्त्या भाविनो मुक्तिनाथान् ।
सकलगुणगरिष्टान् स्थापयेऽहं प्रमोदात् ।। ॐ ह्रीं चतुर्द शभुवस्थभव्यजीवा अत्रावतरावतर संवौषट् । अत्र तिष्ठ२ 8ः ठः । अत्र मम सन्निहितो भव भव वषट् स्वाहा ।