________________
।
।
-
-
दि. जैन व्रतोद्यापन संग्रह । [२२१ सच्छात्रपाठपठनोद्यतपाठकेशाः । क्षेमं दिशन्तु यजते भजते गिरीशा ॥
इत्याशीर्वादः ।
छप्पा । पुढी अप्पह तेज वायु फुनि तरुकय मेयह । एक बिइंदिय भेय गोय फुनितिंदिय वे यह ।। चउरिंदिय फुनि जात खात विकलत्तय णामह । सणि असणि गणभात पञ्च इंदिय सुधामह ।। सत्तह पज्जय भेयसु सत्त अपज्जय जाणीये । नारायण ब्रह्मचारी कहे, चउदह जीव वखाणोये ॥ इति चतुर्दश जोवसमास पूजा समाप्तम् ।
अथ चतुदेश नदा पूजा। जम्बूपलक्षिते द्वीपे नद्यश्चतुर्दशस्मृताः । आह्वानयामि ताः सर्वा गंगाद्या मंगलप्रदाः ।।
ॐ ह्रीं गंगादिचतुर्दशनद्योऽत्रावतरावतर संवौषट् । अत्र तिष्ठ२ ठः ठः अत्र मम सन्निहितो भव भव वषट् स्वाहा ।
गंगा हिमवदुद्भूतां जिनबिंबसमन्वितां ।। सलिलाधष्टधाद्रव्योः पूजयामिप्रभक्तितः ॥
ॐ ह्रीं जिनबिम्बसमन्वित गंगानद्यै जलादिकं ॥१॥ सिंधुहिमवदुद्भूतां जिनबिम्बसमन्वितां । सलिला० ॥ ॐ ह्रीं जिन बिम्बसमन्वितसिन्धुनी जला० ॥२॥