________________
दि० जैन व्रतोद्यापन संग्रह |
२२० ]
अपसु पज्जय जीव विणायमणोविमलं
तह अपज्जय सत्तय सत्त मणो कमलं | तम् वन्दे ० ॥ २ ॥
ते सुभेउ पभा िपज्जय भेय वरं ।
तह अपज्जय ते सुभेउ उपमाणकरम् | तम् वन्दे ० || ३ || पज्जय वायु सुभाउ अभेय पभेय धरं ।
तह अपज्जय बाउ सुकाउ विदेशहरं । तं वन्दे० ||४|| वणफ्फदि पज्जय जीव समासय नीदिहरं । तह अपज्जय वणफ्फदिसत्तय संतिकरं । तं वन्दे ० ||५|| पज्जय छिंदिय तिदिय चउरिंदि भेय वयं । तह अपज्जय छिति चउरिंदिय सत्त दयं । तं वन्दे ० ||६||
पज्जय पंचवि इंदिय जीउवि भेदहरं ।
तह अपज्जय सण असणिय संतिकरं || तं वन्दे ० ||७||
घत्ता ।
सिरि गणहर सुणिवर, साहु समयधर
जीउ समास पयास करा ।
सिरि विजय सुरीसा गुणगगइसा सिस्स नारायण दुरिय हरा ॥ ॐ ह्रीं चतुर्दशजीवसमासरक्षकमुनिभ्यो महाघं० । श्री मद्गणाधिपतयो यतयो मुनीशाः । सत्साधवो विबुधवृन्दविवन्द्यधीशाः ॥