________________
२१८ } दि० जैन व्रतोद्यापन संग्रह। अपर्याप्तकजीवानां पार्थिवानामहिंसकाः । संपूजयामि तान् भक्त्या सद्रव्योः कमलादिभिः ॥
ॐ ह्री अपर्याप्तपृथ्वीकायिकजीवरक्षकेभ्यो जला० ॥२॥ अप्कायिकाख्यपर्याप्तसत्त्वरक्षणतत्पराः । संपूज० ॥
ॐ ह्रीं पर्याप्तकअपकायिकजीवरक्षकेभ्यो जला० ॥३॥ अपर्याप्ताख्य जीवानां जलानां ये प्ररक्षकाः । संपूज०॥
ॐ ह्रीं अपर्याप्तकायकायिकजीवरक्षकेभ्यो जला० ॥४॥ तेजस्कायिकजीवानां पर्याप्तानां दयापराः । संपूज०॥
ॐ ह्रीं पर्याप्तकतैजस्कायिकजीवरक्षकेभ्यो जला० ॥५॥ तेजसानामपर्याप्तसत्वानां ये दयान्विताः । संपूज०॥
ॐ ह्रीं अपर्याप्तकतैजस्कायिकजीवरक्षकेभ्यो जला० ॥६॥ पर्याप्त काख्यवायनां रक्षणे ये हि तत्पराः । संपूज.॥
ॐ ह्रीं पर्याप्तकवायुकायिकजीवरक्षकेभ्यो जला ॥७॥ अपर्याप्तकोयूनां रक्षा संसक्तमानसाः । संपूज०॥
ॐ ह्रीं अपर्याप्तकवायुकायिकजीवरक्षकेभ्यो जला० ॥८॥ वनस्पतिसमुद्भुत पर्याप्तागिप्रपालकान् । संपूज०॥
ॐ ह्रीं पर्याप्तकवनस्पतिजीवरक्षकेभ्यो जला० ॥९॥ वनस्पतिसमुत्पन्नापर्याप्तांग्यप्रपात्कान् । संपूज०॥
ॐ ह्रीं अपर्याप्तकवनस्पतिजीवरक्षकेभ्यो जला० ॥१०॥ द्विन्द्रियादि त्रयाणां ये पर्याप्तानां प्रपालकाः । संपूज०॥ ॐ ह्रीं पर्याप्तद्विन्द्रीयादिविकलत्रयरक्षकेभ्यो जला० ॥११॥