________________
दि. जैन व्रतोद्यापन संग्रह । [२१७ कारुण्यबुद्धिकलिताशयभव्यसाथी । नरायणेन महिताः प्रदिशन्तु भव्यम् ।। __ इत्याशीर्वादः ।
छप्पय । चउगइ इन्दिय पंच काय फुनि छक्क भणिजे। पगदस जोग पमाण वेय फुनि तीन्ह गणीजे ।। चउकसाय फुनि गाण संयम फनि दंसण चउक्कह । लेस्सा छक्क वखाण भव्व फनि सम्मक वन्तह ।। सणि आहारय णायसे चउदस मग्गण जाणीए । नारायण वाणी वदन्त जिन सिद्धांत वखाणीए॥
इति चतुर्द शमार्गणा पूजा समाप्तम् ।
अथ चतुर्दश जीवसमास पूजा। द्विसप्तसंख्यवरजीवसमासरक्षा
नेकेन्द्रियप्रमुखजीवविवेकदक्षान् ॥ नागेन्द्रचन्द्रमनुजेन्द्रसुरेन्द्रलक्षान् ।
संस्थापयामि विधिना वृषतीर्थनाथान् ॥ ॐ ह्रीं चतुर्दशजीवसमासरक्षकमुनियोऽत्रावतरावतर संवौषट् अत्र तिष्ठ तिष्ठ ठः ठः अत्र मम सन्निहितो भव भव वषट् ।
पर्याप्तपार्थिवानां ये जीवानां रक्षणोद्यताः । सम्पूजयामि तान् भक्त्या सद्यौः कमलादिभिः ॥ ॐ ह्रीं पर्याप्तपृथ्वीकायिकजीवरक्षकेभ्यो जलादिकं ॥१॥