SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह। [ २१३ अथ चतुर्दश मार्गणा पूजा। गत्यादिभेदतः सन्ति चतुर्दश सुमार्गणाः । आह्वानयामि सद्भक्त्या जैनसिद्धान्तमार्गतः । ॐ ह्रीं चतुर्दशमार्गणात्रावतरावतर संवौषट् अत्र तिष्ठ तिष्ठ ठः ठः। अत्र मम सन्निहितो भव २ वषट् स्वाहा । स्वर्गादिगतिहेतुनां देष्टारो ये गतस्मयाः । .. यजेऽहमष्टधा द्रव्यौमार्गणाश्रितमानसान् ॥ ॐ ह्रीं स्वर्गादिगतिहेतुपदेशकेभ्यो जला० ॥१॥ एकेन्द्रियादिजीवानां ये वै रक्षणतत्पराः यजे० ॥ ॐ ह्रीं एकेंद्रियादिजीवरक्षकेभ्यो जलां० ॥२॥ पृथिवीकायिकादीनां रक्षणे लुब्धमानसाः यजे०॥ ॐ ह्रीं षट्कायरक्षकमुनिभ्यो जला० ॥३॥ मनोवाकाययोगानां हेयाहेयप्रकाशकान् । यजे०॥ ॐ ह्रीं योगमार्गणाज्ञापकेभ्यो जला० ॥४॥ वेदत्रयविमुक्तानां पूर्णसंयमाशालिनः । यजे०॥ ॐ ह्रीं वेदत्रयरहितमुनिभ्यो जला० ॥५॥ कर्महेतुकषायाणां ये नरा भेदने वराः। यजे० ॥ ॐ ह्रीं कषायविध्वंसकेभ्यो जला० ॥६॥ ज्ञानोपयोगयुक्ता ये मुनींद्रा मानवर्जिताः । यजे० ॥ ॐ ह्रीं ज्ञानोपयोगयुत्तजिनेभ्यो जला० ॥७॥
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy