________________
२१२ ]
दि० जैन व्रतोद्यापन संग्रह |
घत्ता ।
इह चउदह गणे मुणिकय जाणे, तत्तपमाणे दुरिह हरे |
सिरि विजय सुकीर्ति अविचल तुत्ति, सिस्स नरायण सुमइकरे ||
ॐ ह्रीं चतुर्दशगुणस्थानस्थित भव्यराशिभ्यो जला० । लक्षाम्पष्टतथाष्ट भिन्नवतिरुक्ता सा सहस्राहताः । पंचाब्बेकशतानि चोत्तरय मन्येते जिनाः कीर्तिताः || सांप्रतिष्टमुखाश्च षङ्क नवकामध्ये सदेक त्रिताः । सर्वे ते मुनयो दिशंतु भवतां भूरिश्रियं वंदिताः || इत्याशीर्वादः ।
छप्पय ।
मित्रा सासादय दिठि मिस्स अविरय गुण ठाणह । देसविरय परमत्त सत्तम उपमत्त बषाणह || अपूव्वकरण अनिवत्त हम सांपराय सुजाणह । उवसंतह खीण कसाय जोग अजोग पमाणह ॥ चउदह ठाणा णामसु जिणवर मणहर मुणिभण्या । नारायण ब्रह्मचारी कहिं भव्य जीव श्रवणे सुण्या ॥ इति चतुर्दश गुणस्थान पूजा समाप्त ।