________________
२१४] दि. जैन व्रतोधापन संग्रह । संयमोद्धरणे दक्षाः संयमानां प्रकाशकाः । यजे० !!
ॐ ह्रीं सामायिकसंयमोद्धारकमुनिभ्यो जला० ॥८॥ चक्षुणां दर्शनानां ये ज्ञायका मुनयो वराः । यजे० ॥
ॐ ह्रीं चक्षुरादिदर्शनज्ञापके म्यो मुनिभ्यो जला० ॥९॥ शुक्लमेश्यारता ये च लेश्याषट् कोपदेशकाः । यजे०॥
ॐ ह्रीं षट्लेश्यापदेशकेभ्यो जिनेभ्यो जला० ॥१०॥ भव्याभव्यप्रभेदज्ञाः ज्ञानध्यानधनाश्च ये । यजे०॥
ॐ ह्रीं भव्याभव्यमार्गणाप्रकाशकेभ्यो जला० ॥११॥ सम्यक्त्वादिगुणोपेता ये सम्यक्त्प्रकाशकाः । यजे०॥
ॐ ह्रीं सम्यक्त्वोपदेशकेभ्यो जला० ॥१२।। संज्ञासंज्ञिप्रभेदानां मार्गणा ये रताः सदा । यजे०॥
ॐ ह्रीं संज्ञासंज्ञिमार्गणाभेदकथकेभ्यो जला० ॥१३॥ आहारमार्गणोधुक्ता ये तद्भेदप्रकाशकाः । यजे०॥ ॐ ह्रीं आहारकमार्गणोपदेशकेभ्यो जला० ॥१४॥
गत्यादिवेदपृथिवीमित मार्गणाश्रिताः। संसारसागरसमुत्तरणैकनिष्टिताः । अर्पण रत्नवरभाजनसुस्थितेन तान् ।
नारायणो यजति भक्तिभरेण सन्मनीन् ।। ॐ ह्रीं चतुर्दशमार्गभ्यो महाघ ।