________________
दि० जैन व्रतोद्यापन संग्रह ।
[ २०९
तत्वार्थश्रद्धया युक्ता ये सम्यग्दृष्टयो मताः । पूजया० ॥ ॐ ह्रीं अविरत गुणस्थानस्थित सम्यग्दृष्टि भव्यराशिभ्यो जला । ४० देशव्रत समायक्ता ये जीवाः शुद्धमानसाः । पूजया० ॥ ॐ ह्रीं देवव्रत गुणस्थानस्थितभव्यराशिभ्यो जला० ||५|| प्रमत्तमुनयो ये वै दृगविच्चारित्रधारकाः । पूजया ० ॥ ॐ ह्रीं प्रमत्तगुणस्थानस्थितमुनिभ्यो जला० ||६|| प्रमादरहिता ये चाप्रमत्तामुनिपुङ्गवाः । पूजया ० ॥ ॐ ह्रीं अप्रमत्तगुणस्थानस्थितमुनिभ्यो जला० ||७|| अपूर्वकरणाये वे सच्छ ेणिद्वय सुस्थिताः । पूजया० ॥ ॐ ह्रीं अपूर्वकरणगुणस्थानश्र ेणिद्वयमुनिभ्यो जला० ||८|| करणानाम निवृत्तेस्त्व निवृत्ताश्च ये स्मृताः । पूजया०|| ॐ ह्रीं अनिवृत्तिकरणगुणस्थानस्थितमुनिभ्यो जला० ||९|| सत्सूक्ष्म सांपरायस्थो ये लिंगत्रयवर्जिता । पूजया० ॥ ॐ ह्रीं सूक्ष्मसांपरायस्थितमुनिभ्यो जला० ||१०|| उपशांतकषायस्था ये नराः कश्मलोभिताः । पूजया० ॥ ॐ ह्रीं उपशांतकषायस्थितमुनिराशिभ्यो जला० ॥ ११ ॥ क्षीणाः कषाया येषां वै द्वादशस्थानवर्तिनः । पूजया० ॥ ॐ ह्रीं क्षीणकषायगुणस्थानस्थितमुनिराशये जला० ||१२|| घातिकर्मक्षयाद्ये व केवलज्ञानधारकाः । पूजया ० ॥ ॐ ह्रीं सयोगकेवलीगुणस्थानस्थितमुनिभ्यो जला० ||१३|| अ इ उ ऋ ल स्वायुष्काश्चतुर्दशगुणाधिपाः । पूजया० ॥ ॐ ह्रीं चतुर्दशगुणस्थानवर्तिमुनिभ्यो जला० ॥१४॥
१४