________________
२०८]
दि० जैन व्रतोद्यापन संग्रह ।
छप्पय । उत्पाद अग्रायणी नाम त्रिजोवीर्यानुवादह । अस्तिनास्ति सुखधाम ज्ञान सु सत्य प्रवादह ॥ आतमकर्म प्रवाद नवम सु प्रत्याख्यान यह । पृथु विद्यानुप्रवाद कल्याण सु पाणावायह ।। क्रिया विशाल सु लोकबिंदु चउद पूरवह जाणीए । नारायण ब्रह्मचारी कहे जिन सिद्धांत वखाणीए ।।
इति चतुर्दश पूर्वाणां पूजा समाप्ता ।
अथ चतुर्दश गुणस्थान पूजा। गुणस्थानामि पूर्वाणि भाषितानि जिनेश्वरैः ।
संस्थापयामि सबुद्धया विधिनाहं चतुर्दशम् ।। ॐ ह्रीं चतुर्द शगुणस्थानानि अत्र अवतरावतर संवौषट् अत्र तिष्ठ२ ठः ठः । अत्र मम सन्निहितो भव भव वषट् स्वाहा ।
मिथ्यात्वेनं तता प्राप्ता ये जीवा भव्यतां गता। ? __ पूजयामीह सद्भक्त्या जलादिभिरमैः शुभैः ।। ॐ ह्रीं मिथ्यात्वगुणस्थानस्थितानंतभव्य जीवराशये जला० ॥१॥ षडावलिसमायुष्का ये च सासादना स्मृताः । पूजया०॥ ॐ ह्रीं सासादनगुणस्थानवतिसम्यग्दृष्टिजीवराशये जला० ॥२॥ ये जीवाः श्रीजिनः प्रोक्तास्तृतीयस्थानवर्तिनः । पूजया०। ॐ ह्रीं मिश्रगुणस्थानस्थितभव्यजीवराशिभ्यो जला० ॥३॥