________________
दि. जैन व्रतोद्यापन संग्रह । [२०३ देवदेवाधिपाः पद्मसंचारिणः । शुद्धभावं गताः सर्नशंकारिणः ।। भश्च येषामभन्नम्रशाल्यन्विता । देवदेवीप्रभूत्यंगिभिः संस्तुता ॥६॥ निमलं खं सरोवासरं जलामयं । यद्विहारे भवत्सर्व दिग्मण्डलम् ॥ देवदेवीगणा व्यन्तराः किन्नरा । यद्विहारेऽग्रगामि नः सत्पुत्सुकाः ॥७॥ दर्पणाद्यष्टधामङ्गलैभक्तितः । पूजिता देवदेवीगणैः शक्तितः ॥८॥
घत्ता । श्री जिनदेवाः सुरकतसेवा अतिविशेषगुणगणनिकराः ॥ विजयादिसुकीर्तरनुपममूर्तेः शिष्यनरायणसौख्यकराः ॥ ___ॐ ह्रीं चतुर्द शांतिशयेभ्यो महार्ष० । सकलदेवमनुष्यगणार्चिताः सकलकर्ममदोद्धति वर्जिताः ।। सकलसत्वदयानिधि संस्तुता सकलसंघसुखाय भवंतु ते॥
इत्याशीर्वादः ।
छप्पय । मागधी भाषा मित्री ऋतुफलमही मनोहर । अनुगत अलि मानन्द सुरनर कृत भूमि सुन्दर ।।