________________
२०४ ] दि० जैनव्रतोद्यापन संग्रह ।
गन्धोदक वर पद्म शालि सुक्षेत्र अनोपम । निर्मल गगन सुदेव सेव वर चक्र अनोपम ।। मङ्गलाष्ट दर्पण प्रमुख एवं अपूर्व वखाणीए ।। नारायण एवं वदति अतिशय चउद वरवाणीए ।
इति चतुर्द शातिशय पूजा सम्पूर्ण ।
अथ चतुर्दश पूर्वाणाम् प्रत्येक पूजा। देवदेवचक्रपद्मगिर्गतानि संविदे । संस्तुतानि चन्द्रकेन्द्रनागमानुषेन्द्रकैः ॥ भूक्तिमुक्तिसारसोख्यदायि पूर्वकाणि च । स्थापयामि मोदतः सुभक्तितश्च तुर्दशः ।।
ॐ ह्रीं श्री जिनमुखोद्भवचतुर्दशपूर्वाणि अत्रावतरावतर -संवोषट् अत्र तिष्ठ २ ठः ठः। अत्र मम सन्निहितो भव२ वषट् ।
आद्यमुत्पादपूर्व वचककोटी प्रमाणकम् । यजेऽहमष्टधाद्रव्यलचन्दनमुख्यकैः ।। ॐ ह्रीं एककोटोपदप्रमाणाय उत्पादपूर्वांगाय जला० ॥१॥ अग्रायणीयपूर्वं वै लक्षषणमति प्रभं । यजेऽहम् ॥ ॐ ह्रीं षणवतिलक्षपदप्रमाणाय अग्रायणी पूर्वाय जला० ॥२॥ वीर्यानु सुप्रवादं च प्रोक्तं सप्ततिलक्षकं । यजेऽहम् ।। ॐ ह्रीं सप्ततिलक्षणपदप्रमाणवीर्यानुवादपूर्वाय जला० ॥३॥