________________
२०२]
दि. जैन व्रतोद्यापन संग्रह ।
अथ जयमाला। सकलविबुधवन्द्या देवदेवाभिनन्द्याः । कृतदुरितनिकन्दा भव्यपद्माभिनंदाः ॥ अतिशयगुणवन्दा नष्टकर्मारिकन्दात्रिभुवनजनशंदास्ते जिनेन्द्रा जयन्तु ॥१॥ शुद्धसर्वार्थसन्मागधी वागवादा । विश्वकर्मापहा निर्मला निर्मदादा ॥ सनविद्याधिपा धर्मबुद्धीश्वरा । सत्वबाधातिगा मित्रता मन्दिरा ॥२॥ सर्वपुष्पांचितांगस्थितेः षट्पदैः । संस्तुता वा मुदुत्कर्षगैः स्वास्पदैः । निर्मलादर्शतुल्याध्यममीश्वराः ।। सर्व भव्याापादाब्ज देवेश्वराः ॥३॥ वायुरन्वेति यान सद्विहारेश्वरांस्तानहं संस्तुवे सिद्धिगामीश्वरान् । सर्वभव्यार्चितान् भव्यमुक्तारिणो । दर्शनज्ञानचारित्रसद्वारिणः ॥४॥ देवदेवाशुभं कुर्नतु भूतले । शांतधूली तृणं शांतकीटोत्पलं ॥ देवदेवाज्ञया कुर्तते निर्मला । मंदगन्धोदकां वृष्टिमामोदकां ॥५॥