________________
दि. जैन व्रतोद्यापन संग्रह । [२०१ योजनांतरभूभागं देवाः कुर्वति निर्मलं । पूज्यते।
ॐ ह्रीं निर्मलभूभागयुक्ताय जिनाय अर्मं ॥७॥ मेघाः कुर्नति यस्योच्च वृष्टि गंधोदकाख्यकां । पूज्यते॥
ॐ ह्रीं दिव्यगंधोदकवृष्टियुक्ताय जिनाय अर्घ ॥४॥ सप्ताग्रे पृष्टतः सप्तपद्मानि यत्पदे पदे । पूज्यते॥
ॐ ह्रीं पद्मोपरि पादन्यासाय जिनाय अर्घ ॥९॥ यस्य व्रीह्यादि युक्ताभरभवद्यत्रभावतः । पूज्यते॥
ॐ ह्रीं व्रीह्यादि यस्यसंपत्तियुक्ताय जिनाय अर्घ ॥१०॥ यस्मन्विहरतीहाभदंगनम् मलवर्जितम् । पूज्यते॥
ॐ ह्रों निमलंगगनातिशययुक्ताय जिनाय अर्ध ॥११॥ आह्वयंतिस्मचान्येऽन्यान देवादेवान सुभक्तितः पूज्यते॥
ॐ ह्रीं अन्यदेर्वाह्वाननयुक्ताय जिनाय अर्घ ॥१२॥ धर्मचक्रम् भवेद्यस्य सहस्रारं सुसूर्यभं । पूज्यते ॥
ॐ ह्रीं धर्मचक्रयुक्ताय जिनाय अब ॥१३॥ भृङ्गाराद्यष्टधा यस्य मङ्गलं चाभवत्सदा । पूज्यते ॥ ॐ ह्रीं अष्टमंगलद्रव्ययुक्तायजिनाय अर्घ ॥१४॥ जलादिगंधाक्षतपुष्पकाये,
नैवेद्यकैर्दीपशतः सधूपैः । फलैर्महाघ प्रददाति शिष्यो,
नारायणः श्री विजयादिकीर्तेः ॥ ॐ ह्रीं चतुर्दशअतिशयमाप्तेम्यो जिनाय महार्ण ।