________________
दि० जैन व्रतोद्यापन संग्रह |
[ 280.
चन्द्र ेणाक्रीडयद्बालान भोगभूमिवां मुदा । अभिचन्द्राख्यतां प्राप्तः पूज्यते चन्द्रमप्रभः ॥ १० ॥ ॐ ह्रीं अभिचन्द्रकुलकराय अघं ॥१०॥ हायनान्यजीवन्यस्मिन् राज्यं कुर्वति भूतले । चन्द्राभकोऽच्यते नित्यं भोगभूमिभुवा ॥ ११॥ ॐ ह्रीं चन्द्राभकुलकराय अर्घं ||११||
राज्यं कुर्वंति सापत्या जीवंतिस्म चिरंप्रजाः । यस्मिन्मरु' वसद्रव्यैः पूज्यते कमलादिभिः ॥ १२ ॥ ॐ ह्रीं मरुदेवकुलकराय अर्घं ||१२|| भोगभूमिवामपत्यानां गर्भमलापहा । प्रसेनदितिति आख्या प्राप्तो सः चर्च्यते मया ॥ १३ ॥ ॐ ह्रीं प्रसेनजित कुलकराय अर्घं ||१३|| नाभिरित्या प्रसख्यातिर्नाभिनाल निवर्तनात् । प्रजानां यो महाबुद्धिः पूज्यतेऽसौ मया मुदा ॥ १४ ॥ ॐ ह्रीं नाभिराय कुलकराय अघं ॥ १४ ॥ सद्वारिचन्द्रनशुभाक्षतपुण्य पुष्पैनैवेद्यरत्नवरदीपस धूपपुङ्गः । अर्ध ददाति विजयादिसुकीर्तिशिष्यने । नारायणः कुलकरेभ्य इह प्रमोदात् ॥
ॐ ह्रीं चतुर्दशकुलकरेभ्यः पूर्णा ।