________________
१९६ ]
दि० जैन व्रतोद्यापन संग्रह |
क्षेमं चकारयो लोके प्रजानां भोगभुजुषां । क्षेमकरत्वमाप्तोऽसौ पूज्यते पुण्यभाजनः ॥३॥ ॐ ह्रीं क्षेमङ्कर कुलकराय अ० ||३|| क्षेमन्धरो सदा लोके प्रजानां क्षेमधारणात् । जलाद्यष्टविधैद्रव्यैः पूज्यतेऽसौ प्रगल्भवाक् ||४||
Q
ॐ ह्रीं क्षेमन्करकुलकराय अ० ||४|| भोगभूमिजुषां नृणां सीमकृत्वा नरोत्तमः । सीमङ्कर इति ख्यातिं गतोऽसौ पूज्यते गुणी ||५||
ॐ ह्रीं सीमन्करकुल कराय अ० ||५|| तरुभिः क्षेत्र मर्यादां यो करोड्रोगभुजुषां । सीमन्धर इति ख्यातिं प्राप्तो सः चर्च्यते गुणी ||६| ॐ ह्रीं सीमन्धरकुल कराय अ० ||६|| बाहोपदेशाल्लोकेऽस्मिन् ख्यातो विमलवाहनः । कमलाद्यष्टधाद्रव्यैः पूज्यते कमलापतिः | ७|| ॐ ह्रीं वाहनोपदेशकाय विमलवाहनकुलकराय अघं० |७| पुत्रास्यलोकसन्दानाच्चक्षुष्मान् भवद्भुवि । भोगभूमिभवां योऽसौ पूज्यते गुणवान प्रभुः ||८|| ॐ ह्रीं चक्षुष्मान् कुलकराय अ० ||८|| भोगभूमिभवार्याणां संस्तुवात्परमादरात् । यशस्वदाख्यतां प्राप्तः पूज्यतेऽसौ मनोहरः ||९||
अ] ॥९॥
ॐ ह्रीं यशस्वान् कुलकराय