________________
[ १९५
दि० जैन व्रतोद्यापन संग्रह |
छप्पय ।
सामायिक जिनस्तववन्दन जिन फूनि हि जाणो । प्रतिक्रमण मुनि विनय सुनय कृति कर्म वखाणो ॥ दशवेकालि नाम उत्तराध्ययन मन आणो । कल्पव्यवहार सु नवम कल्पाकल्प वखाणो ॥ महापुण्डरीक सु महा-- पुण्डरीक अशीति ह्या । नारायण एवं वदतं चौदप्रकीर्णक जिन कथा | इति चतुर्दश प्रकीर्णक पूजा समाप्तम् ।
अथ चतुर्दश कुलकर पूजा ।
मतिज्ञानप्रगल्भांगान् सुमनून् परमायुषः । संस्थापयामि सद्बुद्धयै सत्प्रतिश्रुतिपूर्वकान् ।।
1
ॐ ह्रीं मतिज्ञानप्रगल्भचतुर्दशकुलकर अत्रावतरावतर अच तिष्ठ२ ठः ठः । अत्र मम सन्निहितो भव भव वषट् । स्वाहा | वाचं प्रत्यशृणोत्यस्माच्चन्द्रार्कज्योतिषां प्रभां । प्रतिश्रुतिः समाख्यातः पूज्यतेऽसौ गुणाग्रणीः ।। ॐ ह्रीं प्रति तिकुल कराय अर्धं ||१|| नक्षत्रांकित शुभ्रभ्रदर्शनाज्ज्योतिष प्रभां ।
भीतिं न प्राप सन्मत्या सम्मतिः मोडच्यते मया ॥२॥
ॐ ह्रीं सन्मतिकुलकराय अघं० ||२||