________________
१९२ ]
! दि० जैन व्रतोद्यापन संग्रह ।
वानां निरोद्वारं प्रतिक्रमकारकम् । पूजयाम्यष्टघाद्रव्यैमुनींद्रम् विधिपूर्वकम् ॥ ॐ ह्रीं प्रतिक्रमणक्रियायुक्तमुनये जला० ||४|| दि 'तिवृद्धेषु विनय क्रियया युतं । पूजया० ॥ ॐ ह्रीं गुर्वादिकध वृद्ध विनय क्रियायुक्तमुनये. जला० ॥५॥ दीक्षाग्रहणशिक्षादि कृतिकर्मपरं वरं । पूजया० ॥ ॐ ह्रीं दीक्षाग्रहणशिक्षादियुक्तमुनये जला० ॥ ६ ॥ यत्याचारोपदेष्टारं दशवैका लिकं परं । पूजया० ॥ ॐ ह्रीं दशवैकालिकोपदेशकायमुनये जला० ||७| उपसर्गाः सहे द्वीरमुत्तराध्ययने रतं । पूजया० ॥ ॐ ह्रीं उत्तराध्ययनरतमुनये जला० ॥ ८ ॥ कल्पादिव्यवहारेण युतं दोषविघातकं । पूजया || ॐ ह्रीं कल्पव्यवहारयुक्तमुनये जला० ॥ ९ ॥ कल्पकल्परतम काले योग्यवस्तुग्रहे परं । पूजया || ॐ ह्रीं कल्पा कल्पयुक्त मुनये जला० ॥ १० ॥ षट्कालाचरणणोद्युक्तं भाणपोषकदेशकं । पूजया० ॥ ॐ ह्रीं महाकल्पोपदेश कायमुनये जला० ॥ ११ ॥
उच्चैश्चातापपत्रं नवनिधिसहितं मेदनी सागरान्ताः । प्राप्यं त्वत्प्रसादात् त्रिभुवनमहिता शाश्वति धर्मवृद्धिः ॥ इत्याशीर्वादः ।
१ - धर्म |