________________
दि० जैन व्रतोद्यापन संग्रह !
[ १९३
पुण्डरीकपरं देवं सुचिकित्सोत्पत्युपदेशकं । पूजया० ॥ ॐ ह्रीं पुण्डरीकोपदेशकायमुनये जला० ॥ १२॥ महादि पुण्डरीकाख्य देष्टारं करुणाकरं । पूजया० ॥ ॐ ह्रीं महापुण्डरीकोपदेशकायमुनये जला० । १३॥ अशीतिकोपदेष्टारम् व्यवहारनये परे । पूजया० ॥ ॐ ह्रीं अशोतिकोपदेश कायमुनये जला० ॥१४॥ प्रकीर्णकान्यङ्गवहिर्भवानि
सामायिकादीनि चतुर्दशानि
सम्पूजयाम्यर्घवरेण भक्तया
जलादिभिर्वर्णिनरायणाख्यः ॥
ॐ ह्रीं चतुर्दशप्रकीर्णकेभ्यो महार्घं ।
'
अथ जयमाला ।
नतपरम सुरेन्द्रा, नमित नरेन्द्रा, कीर्ति कांतिवर दीप्तिधराः । वररुक्ष दिनेन्द्रा, बुद्धि गणेन्द्रास्ते जयन्तु मुनिवर निकराः |१| श्री सामायिक गुणसहित नमो, वर बत्रिस दूषण रहित नमो । स्तुत चौविस जिनवर पाय नमो, जिन क्रोधादिक कुकषाय नमो ॥२॥ जिनवन्दनशुभकृतकाय नमो, पद नमित सुरासुरराय नमो । प्रतिक्रमणप्रकाशितबोध नमो, कृत पंच दुराश्रवरोध नमो || ३ || कृत गुरु मुनीवर जन विनय नमो, वर तत्व प्रकाशित सुनय नमो । निरुपम शुभ संयम
१३