________________
दि० जैन व्रतोद्यापन संग्रह ।'. [१९१ प्रातर्मध्यान्ह सन्ध्याष देवानां पूजने रतम् । पूजयाम्यष्टधाद्रव्योमुनींद्रम् विधिपूर्वकम् ।। ॐ ह्रीं त्रिकालदेववंदनायुक्तमुनये जलादिकं ॥३।। शुद्धशूक्ष्मगुणोपेताः क्षयाच नामकर्मणः । यजेऽहम् ॥
ॐ ह्रीं सूक्ष्मगुणोपेतसिद्ध भ्यो नमः जला० ॥११॥ अवगाहनेन संसिद्धाः मिलिता ये परस्परं । यजेऽहम् ॥
ॐ ह्रींअवगाहनगुणोपेतसिद्ध भ्यो नमः जला० ॥१२॥ अगुरुलघुसद्भावात् निराश्चयास्तपः श्रिताः । यजेऽहम् ॥
ॐ ह्रीं अगुरुलघुगुणगरिष्ठसिद्ध भ्यो नमः जला० ॥१३।। वेदनीयक्षयादव्याबाधसंगुणगोचराः । यजेऽहम् ॥
ॐ ह्रीं अव्याबाधगुणसमृद्धिसिद्ध भ्यो नमः जला० ॥१४॥ नवसुलक्षसरातपयोजनैः परमितं वरलोकसुमर्धजं । यममवाप्यसुसिद्धगणस्थितं वरमहामहं वितरामितं॥ ॐ ह्रीं चर्तु दर्शगुणपूरित सिद्धेभ्यो पूर्णा ।
वृषभादिवधमानन्ताः षोडशचाष्टसंयुताः । देवादिचक्रवादीनां तस्मै पुष्पांजलिं क्षिपेत ।।
पुष्पांजलिः ।
दुर्वारावारुणेन्द्रार्जितपवनजवा वाजिनश्चेन्द्रनोद्या । लीलास्वत्योत्य युक्त्यःकृतकरचमरोद्भासिताराज्यलक्ष्मीः