________________
.१९०] दि. जैन व्रतोद्यापन संग्रह ।
चतुर्विशतिदेवानां स्तवनं प्रतिपादकम । पूजयाम्यष्टधा द्रव्योर्जलादिभिरहं मुनि ॥
ॐ ह्रीं चतुर्विंशतिजिनस्तुतिप्रतिपादकाय मुनये जला० ॥२॥ ये विनयादिभिः सिद्धाः पंचसञ्ज्ञानसत्तमाः । यजेऽहं जलगन्धाडौः सिद्धान्तान्तत्पदाप्तये ॥ ___ॐ ह्रीं विनयसिद्ध भ्यो नमः जला० ॥२॥ कर्मनिमलनं कृत्वा संयमे सिद्धतां गताः । यजेऽहं ॥ ___ॐ ह्रीं संयमसिद्ध भ्यो नमः जला० ॥३॥ चारित्रादिगणैः सम्यक् कर्मनिर्म ल्यसिद्धिगाः । यजेऽह॥
ॐ ह्रीं चारित्रसिद्ध भ्यो नमः जला० ॥४॥ श्रतज्ञानेन संसिद्धाः कर्मनिमूल्य सिद्धिपाः । यजेऽहं ।। ___ॐ ह्रीं श्रु ताभ्याससिद्ध भ्यो नमः जला० ॥५।। निश्चयात्मकभावेन सिद्धाः कर्मविघातकाः । यजेऽहं ।।
ॐ ह्रीं निश्चयात्मकभावसिद्ध भ्यो नमः० जलादिकं ॥६॥ नष्टशरीरिणः सिद्धाः ज्ञानदेहविज भिताः । यजेऽह ।।
ॐ ह्रीं ज्ञानगुणसिद्ध भ्यो नमः जला० ॥७।। अनन्तबलसंवाद्याः क्षयाति कर्मजालिनः । यजेऽहं ।
ॐ ह्रीं बलगुणसिद्धेभ्यो नमः जला० ॥८॥ अनन्तदर्शनोपेताः पश्यन्ति ये चराचरम यजेऽह० ॥
ॐ ह्रीं दर्शनगुणसिद्धेभ्यो नमः जला० ॥९॥ अन्तरायक्षयात सिद्धा वीर्यानन्तविवर्धिताः । यजेऽहम ॥
ॐ ह्रीं अनन्तवोर्यसम्पन्नसिद्ध भ्यो नमः जला० ॥१०॥