________________
दि० जैन व्रतोद्यापन संग्रह । [१८९ अथ चतुर्दश प्रकीर्णक गुणपूजा । सामायिकादिसुचतुर्दशभेदभांजि । प्रकीर्णकानि जिनदेवमुखोद्भवानि । वैराग्यभावजनकानि सुनिर्मलानि ।
संस्थापयामि विधिपूर्वकमाह्वयेऽहं । ॐ ह्रीं चतुर्दशप्रकोणात्रवतरावतर संवौषट् स्वाहा । अऋ तिष्ठ२ ठः ठः । अत्र मम संनिहितो भव भव वषट् स्वाहा ।
सर्वभूतसमाकारं सामायिकयुतम् मुनिं ।
जलाधष्ट विधैद्रव्योः पूजयामि तमुत्तमं ।। ॐ ह्रीं सामायिकक्रियायुक्तमुनये जलादिकं ॥१॥
१-व्रत कथाओंमें कोई कोई जगह १४ प्रकीर्णककी जगह सिद्धोंके १४ गुणोंकी पूजा की है, सो उसी माफिक नीचे सिद्धोंके १४ गुणोंकी पूजा दी जाती है ।
सिद्धके चतुर्दश गुण पूजा। त्रिकालसम्भवाः सिद्धाः चतुर्दशगुणोज्वलाः ।
अोवानन्तसंस्थाने सम्यकतिष्ठंतु सादरात् ॥ इति पठित्वा आह्वानन स्थापनं सन्निधिकरणम् ।
सिद्धस्य चतुर्दशगुणाः। ये सिद्धाः कर्मनिकृत्य तपोभिदिशात्मकैः । __यजेऽहं जलगन्धायैः सिद्धांतान तत्पदाप्तये ॥ ॐ ह्रीं तपसिद्धेभ्य नमः जलादिकं ॥१॥