________________
१८८ ]
.
दि० जन व्रतोद्यापन संग्रह ।
. घत्ता। सकलगुण गरिष्टान्निर्जितानङ्गदुष्टान्नमितसुरमहिष्टान् क्षिप्तकर्मारिकाष्टान् । वसुसुगुणवरिष्टानर्घयामीह शिष्टान् ।
मनसि परमनिष्टो वर्णि नारायणाख्यः ॥ ॐ ह्रीं वृषभादिचतुर्दशजिनेभ्यः जयमाला महाघ । आनन्दाधिविवर्धनेकविधवः संसारविध्वंसकाः । अज्ञानांधविभेदनेन सदृशास्त्र लोक्यलोकार्चिताः ।। कन्दर्पोत्कटकुम्भिदारुणहरिप्रायाः सुशांतिप्रदाः । श्रीमन्तो वृषभादयो जिनवराः कुर्वतु मे मङ्गलम् ।।
इत्याशीर्वादः । स्तुति।
छप्पा । वृषभाजित जिनदेव शम्भव अभिनन्दन जाणो । सुमति पदम पहपास विधुपह सुविधि वखाणो । शीतल ने श्रेयन्स द्वादश वासुपुजेसर । विमल कमल दलनेन अनन्तगुणअनन्त जिनेश्वर ॥ एह चतुर्दश जिनवरा, धर्मतीर्थपद उद्धरण । नारायण ब्रह्मचारी कहें, सकल संघ मंगलकरण । इति चतुर्दश तोशंकर प्रत्येक पूजा समाप्तम् ।