________________
दि० जैन व्रतोद्यापन संग्रह |
[ १८५
ॐ ह्रीं कन्दर्पोन्मयकाय श्रीपार्श्व तीर्थंकराय अघं० ॥७॥ सम्पूर्णचन्द्रोज्वलदिव्यगात्रं । सम्पूर्णचन्द्रांकसुबोधपात्रं ॥ चन्द्रप्रभं चन्द्रमिव द्वितीयं । द्रव्यैर्वनादिप्रमुणैर्यजेऽह ॥८ ॐ ह्रीं चन्द्रप्रभतोर्थंकराय अघं० ||८| भूरि भव्य चित्तहारि सौख्यकारिवाग्विर । पुष्पदन्तनामधेयमंकमं दिगम्बर ॥ भूक्तिमुक्तिसार सौख्य सम्पदाकरं परं । पूजयामि भक्तितांष्टधोदकादिभिर्जिन ॥९॥ ॐ ह्रीं श्रीपुष्पदन्ततोर्थंकराय अर्थ ॥९॥ त्रैकान्यवस्तु निचयं स चरचर च । जानाति पश्यति सदा युगपज्जिनो यः ॥ दिव्याविचित्रशुभशक्तिधर ं प्रभुं तम् । चर्चे जलादिकचयैर्जिनशीतलेशं ॥ १० ॥ ॐ ह्रीं श्रीशीतलनाथतीर्थंकराय अघं० ॥१०॥ श्रेयान् जिनः परमसंत तसौख्यकारी ॥ रूपप्रभृत्यककर राष्टमदापहारी । सम्पूज्यते जिनवरोऽष्टजलादिसारैः । द्रव्यंर्मनो वचनकाय विशुद्धिभाजः ॥ ११ ॥ ॐ ह्रीं श्रीश्रेयांसतीर्थंकराय अघं० ॥। ११॥ ० श्री वासुपूज्यं वसुनाथपज्यं । तत्वार्थसार्थ प्रतिबोधदक्षं ॥