________________
__१८६ ] दि० जैन व्रतोद्यापन संग्रह ।
सद्बोधनिर्भत्सितवादिपक्ष ।
चर्चाम्यहं वारिसुचन्दनायैः ॥१२।। ॐ ह्रीं श्रीवासुपूज्यतीथंकराय अपं० ॥१२॥ विमलं मलवर्जितगात्रघरं । कमलापतिसेवित पत्कमलं ॥ वरशूकरलांछनमर्तिहरं ।
प्रयजे कमलप्रमुखौ सुजिनम् ॥ ॐ ह्रीं श्रीविमलनाथतीर्थंकराय अर्घ० ।।१३।। भव्यांभोरुहबोधनकतरणिं सेधांकविभ्राजितं । कन्दर्पोद्भटकुम्भिकुम्भदलने सत्यां च वक्रोपमं ।। अज्ञानभुविभेदनैकपरशुदुर्वादिगर्वापह। चर्चेऽनन्तमनन्तसद्गुणऽमणिवातास्पदंवाम सैः ॥ ॐ ह्रीं अंनतन्तनाथतीर्थंकराय अर्घ० ॥१४॥
देवेन्द्रवृन्दमुनिवन्दितपादपद्मान् । आदीश्वरप्रमुखधर्मसुतीर्थनाथान् ॥ द्रव्योश्चतुर्दशजलादिवसुपमैस्तान् ।
अर्पण संयजतिवर्णिनरायणाख्यः ॥ ॐ ह्रीं वृषभादिचतुर्दशतीर्थकरेभ्यो महापं ॥१५॥