________________
१८४ ]
दि० जैन व्रतोद्यापन संग्रह |
तत्संप्राप्तम् सम्भवाख्यं जिनेन्द्रम् । जेतारेयं पूजयाम्यम्बु मुख्यैः ||३|| ॐ ह्रीं शिवंकराय श्री सम्भवतीर्थंकराय अघं ॥३॥ यश्व दर्शनादिभिः सुनन्दयत्यनुद्धतान् । पन्नगाधिपामरेन्द्रनाकिनः समुत्सुकान् ॥ मोहनीय कर्मधर्मघात नै कदक्षकम् । तं सदाभिनन्दनं यजेऽष्टधोदकादिभिः || ४ || ॐ ह्रीं लोकाभिनन्दकाय श्री अभिनन्दनजिनाय अघं ||४|| क्रोध लोभमान मोहभार सारमल्लकोमाथनैकमल्लतुल्यदोषहारकं सदा || चारनीरदिव्यहीरनीर चन्दनादिभिः ।
संजये जिनेश्वर सु पश्चमं शुभक्तितः | ५ || ॐ ह्रीं क्रोधाद्य न्मथकाय श्री सुमतितीर्थंकराय अ० ||५||
नीलकञ्जपत्र नेत्ररक्तकखचक्रमम् । रक्तपङ्कजातगात्रसत्सुसीममातृकम ॥ रक्तपङ्कजोज्वलक्षकर्मकक्षह तृकं । वारिचन्दनादिभिर्यजे सुषष्टमं जिन ॥६॥
ॐ ह्रीं पद्मप्रभतीर्थकराय अ० ||६|| कंदर्प सिन्धुरविदारणपंचवक्त्रः । सन्नीलरत्नसमभांचित पुण्यगात्रः ॥ सद्द्रव्यपंकज बिकस्वरबालमित्रः । सम्पूज्यते वन सुगन्धमुखः सुपार्श्वः ॥७॥