SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ दि. जैन व्रतोद्यापन संग्रह । [१३ सन्नालिकेराम्रसुदाडिमोथैः फले सुनारिंगकपित्थपुगैः । द्विः सप्तसंख्यादिजिनान सुभक्त्या० ॥ फलं० ॥ सद्वारिचन्दनशुभाक्षतकुन्दपुष्पै.वैद्यकैनरसुदीपसुधूपपुगैः ।। नारायणो यजसि देवनरेन्द्रपूज्यान् । द्विः सप्तसंख्य जिनपान् वरपात्रसंस्थः ॥ अर्ध । अथ प्रत्येक पूजा । सदर्शनावगमचारुचरित्रयुक्तं । विश्वामरार्चितपदाम्बुजसन्निरुक्तं ॥ नाभेयनन्दनमहं वसुकर्ममुक्तं। शुद्धोदकादिभिरिमैजिनमर्चयामि ॥१॥ ॐ ह्रीं सद्धर्मप्रवर्तकाय वृषभतीर्थंकराय जलादि अर्घ० ॥ मिथ्यान्धकारविनिवारणपद्यमित्र । भव्याङ्गिपद्यवरबोधनपमित्रं ॥ कर्मोद्भटेरजितसज्जितशत्रुपुत्र। वारादिभिर्जिनमह प्रयजे सुभक्त्या ॥२॥ ॐ ह्रीं कर्माष्टकरहिताय श्री अजितजिनदेवाय अर्घ॥२॥ शैवं सौख्यं सम्भावत्यस्य लोके । भक्त्या स्तुस्था बन्दमेवारीया च ।।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy