________________
दि. जैन व्रतोद्यापन संग्रह । [१३ सन्नालिकेराम्रसुदाडिमोथैः फले सुनारिंगकपित्थपुगैः । द्विः सप्तसंख्यादिजिनान सुभक्त्या० ॥ फलं० ॥
सद्वारिचन्दनशुभाक्षतकुन्दपुष्पै.वैद्यकैनरसुदीपसुधूपपुगैः ।। नारायणो यजसि देवनरेन्द्रपूज्यान् । द्विः सप्तसंख्य जिनपान् वरपात्रसंस्थः ॥ अर्ध ।
अथ प्रत्येक पूजा । सदर्शनावगमचारुचरित्रयुक्तं । विश्वामरार्चितपदाम्बुजसन्निरुक्तं ॥ नाभेयनन्दनमहं वसुकर्ममुक्तं।
शुद्धोदकादिभिरिमैजिनमर्चयामि ॥१॥ ॐ ह्रीं सद्धर्मप्रवर्तकाय वृषभतीर्थंकराय जलादि अर्घ० ॥
मिथ्यान्धकारविनिवारणपद्यमित्र । भव्याङ्गिपद्यवरबोधनपमित्रं ॥ कर्मोद्भटेरजितसज्जितशत्रुपुत्र।
वारादिभिर्जिनमह प्रयजे सुभक्त्या ॥२॥ ॐ ह्रीं कर्माष्टकरहिताय श्री अजितजिनदेवाय अर्घ॥२॥
शैवं सौख्यं सम्भावत्यस्य लोके । भक्त्या स्तुस्था बन्दमेवारीया च ।।