________________
दि० जैन व्रतोद्यापन संग्रह |
अथ वृषभादि चतुर्दशतीर्थंकराष्टकम् ।
श्रीमन्नाकींद्रसेव्यान् वृषदान् वृषनायकान् ।
संस्थापयामि सद्भक्तया वृषमाद्यश्र्चितुर्दशः || ॐ ह्रीं वृषभादिचतुर्दशतीर्थंकर अत्रावतरावतर अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव २ वषट् स्वाहा । गंगादितीर्थोद्भववारिपूरैः ।
शीतैः सुगन्धैः प्रयजे जिनेन्द्रान् ॥ द्विः सप्तसंख्यादिजिनान् सुभक्त्या । नाकींद्रनाथार्चितपादपद्मान् ॥
१८२ ]
1
ॐ ह्रीं वृषभादिचतुर्दशतीर्थंकरेभ्यो जलं निर्वपामीति स्वाहा । श्रीचन्दनैनंदितभृगवृदः शीतै गन्धैर्मलयाद्रिजातैः । द्विः सप्तसंख्यादिजिनान् सुभक्त्या ० । चन्दनम ० ॥ सन्मौक्तिकैर्वा कलमाचतोधेः ।
०
शुभैः सुदीर्वैः कमलादिवा हि || द्विसप्त || अक्षतान् ० | मल्लीजपाकुन्दकदम्बजाती ।
T
सच्चपकैः पद्म सुपारिजातैः । द्विसप्त० । पुष्पम् ० ॥ सन्मोदकैः खज्जकशर्करौधः । सद्भाजनस्थैश्वरुभिमनोज्ञैः । द्विसप्त० नैवेद्यम ० ॥ सद्ररत्नकर्पू रघृतादिभनैः सुदीपैः । दीपैस्तमोनाशकरैर्नरिष्टेः ॥ द्विसप्त० दिपम ॥ धूपैः सुगन्धैरगुरुद्भवैर्वा सन्धूपितासैबहुलुब्धभगैः । द्विः सप्त संख्यादिजिनान् सुभक्त्या • || धूपम० ॥