________________
दि० जैन व्रतोद्यापन संग्रह । [१८१ यस्य शीतलस्य तं नमाम्हं तिरस्तुता । वेदनीयकर्मधर्मनाशनाय वै जिनं ॥१०॥ श्रेयांसं देवदेवं सुरपतिमहितं पूज्यपादं जिनेन्द्र । भक्तिप्रध्वेन्द्रनम्रोन्मुकुटमकरिकोद् घृष्टपादारविंदं ॥ कैवल्यज्ञानभानु त्रिदिवजवनितागीतकीर्तिसूमूर्ति । शांतं गम्भीरनादं निरुपममनिशं भावतोऽहं नमामि ।।
श्रीवासुपूज्यजिनपंजिततां दधानम् । सदर्शनावगमचारुचरित्रधानम ॥ कारुण्यबुद्धिकलितांतरमाददान । मुपास्महे महिषलक्षणमादधानम ॥१२॥ विमलोमलव र्जितगात्तधरः। प्रवरः प्रवराहसु लक्षभरः ॥ सुवचोमृततर्पितभव्यनरः । स जिनो भवता विवोऽतिहरः ॥१३॥ अनन्तसंसारपरं पराणम् । विध्वंसकं सौख्यकरं नराणां ।। अनन्तनाथं करुणानिधानम ।
वन्देऽहमष्टोपदसनिमाम् ॥१४॥ इति चतुर्दशतीर्थंकरस्तुतिपठित्वा स्वस्तिकोपरि पुष्पाक्षतता क्षिपेत् ।
NA