________________
१८० ]
दि० जैन व्रतोद्यापन संग्रह |
देवेन्द्रवृन्दमुकुटोत्करघृष्टपादो ।
दिव्यध्वनिप्रकटितामृत मेघनादः ॥
तत्वानुशाशनपराजित दुष्टवादः ।
संस्तूयते जिनपतिः सुमतिः सुभयः ॥ ५ ॥ कमलांचित सुकमलेष्टि परैः
कमलेपि जनाश्रितहृत्कमलम् । कमलां कमलोज्जित सद्वपुषे
कमलप्रभदेव नमो भवते ||६|| नीलरत्न भासपद्मभांचितोग्रविग्रहोः । ध्यान वन्हिसन्निधानकर्म कक्षनिग्रहः ॥ अस्तबाह्यमध्यवर्तितुर्यविंशतिग्रहो । नूयते सुपार्श्व कोsस्तकुत्सवाक्कदाग्रहः ||७|| शीतरश्मिरश्मिजालगौरकांति देहभाक् । सप्तत्व देश नै सप्त मंत्रत्रभवाक् ॥ शीतदीधितीद्धलक्ष्मणा चन्द्रमः प्रमः । स्तूयते मनोवचः सुकाययोगशुद्धितः ||८|| कुन्दपुष्प शुभ्र देववत्तया प्रसिद्धिता । आगमप्रमाणयुक्तियुक्तधर्म्य तथ्यवाक् ॥ पुष्पदन्तइत्यभूत्समस्तदेव देवराट् । यः समेस्तु बुद्धये समृद्धये जिनेश्वरः ||९|| शीतरश्मिचन्दनौधगांगवारिशीतता । धर्मदेशनांबुगर्भशीतवाक्यरश्मिभिः ||