________________
दि. जैनव्रतोद्यापन संग्रह । साधर्मिजनैः सार्द्ध स्वगृहे भोजनं व्रजेत् । मनवोऽस्य भवो येन जायते सफलो नृणाम् ॥२५॥
एवं विधानेन मयोदितं शुभं ... कृत्वा तपोऽनन्तवृताभिधान । उद्यापनं श्री जिनयज्ञकल्पं
कुर्नतु यस्मात् सफलं तपो भवत् ॥ एतत् पठित्वा वेदिकोपरि पुष्पांजलि क्षिपेत् । श्रीमन्त देवदेवौद्यः, पूजितं यस्य पङ्कजं । वृषभं वृषदातार, स्तूवेहं जगदुत्तमं ॥१॥ मदननाग विदारण केशरी,
धनभवोदधितारण नौसमः । नरवरेंद्र सुरेन्द्रसुपूजित
स्सभवनुश्च जगत्स्थजितोवतात् ।२।। स्तुवे शंभवं यस्य पादारविंदं ।
सुरैः पूजित पूज्यपादारविंद, । स्फुरन्फुल्लराजीव पादारविंदं,
चरच्चारनैरुप्प पादारविंदं, ॥३॥ विविधदुःखदवानलकन्दक,
विबुधहृत्कमलांतरनंदशकं । खचरनागनरामरवन्धक,
समभिनन्दनदेवमहं स्तुवे ॥४॥