________________
-:
दि. जैन व्रतोद्यापन संग्रह। [१७७ गुरुणां चरणौ नत्वा गृहीत्वा प्रोषधं व्रतं । गृहीत्वाद्रव्यसामग्री जलगन्धादिशुद्धिकां ॥५॥ श्रीवृषभाद्यनन्तान्तान् चतुर्दशजिनेश्वरान् । स्थापयित्वा महोत्साहैः प्रौतेश्च अङ्गलाष्टकैः ॥६॥ चतुर्दशाकाः सम्यक् ते पूजनीया पृथक् पृथक् । आर्तिका जयमालाभिगंधपूगादि पूर्वकम् ॥७॥ एकभुक्तिर्दिनेचैकादश्यां त्रिकालपूजया । धर्मध्यानेन तत्रैव तिष्ठेत् श्रीजिनसद्मतिः ॥८॥ गृहारंभपरित्यक्तः स्वन्पोपाधिसमाहितः । द्वादश्यां जिनपूजांते चैकभुक्तिः प्रजायते ॥९॥ त्रयोदश्यामेकवार भोजनं निरवद्यकम् । त्रिकालपूजनं तद्वद् गृहव्यापारवर्जितं ॥१०॥ शुद्धत्रयोदशीयोग गन्धकूटीस्थवेदिकां । चतुप्रस्थप्रमाणे हि पंचचूर्णेन कारयेत् ॥११॥ मण्डलं वर्तलाकारं चतुस्र वर्गतशोभनं । द्रव्यग्रह सु चन्द्र के सुदकं ध्वजमण्डितं ॥१२॥ श्रीगन्धकुट्यां च विधाय मण्डले
तस्याग्रवेद्यां च विधाय स्वस्तिकं । भक्तया विशुद्धया महतीं सुयज्यां,
__ अनन्तवृत्तस्य तु वैभवेन वा ॥१३॥ स कोष्ठकान संप्रविधाय सादरं,
विविधचन्द्रोपकचारुमण्डपैः। .