________________
दि० जन प्रतोद्यापन संग्रह ।
[१७५
॥६॥ सुरेन्द्रादिभूतिप्रदं पापदूरं, जिनेन्द्रादिसेव्यां वृषांमोतिपूरं । यजे वृत्तसार प्रमादादित्यक्तं, परम्पालयामक्षधातेवि सक्तं ॥७॥
X
विविधफलसम है दिव्यपक्वान्नवर्गः । ज्वलितवहुसुदीपैश्चार्चये वाद्य संयैः । रचितममलमध हेमपाोति रम्यम् ।
त्रिदशविधचरित्रस्यैव चोत्तारयामि ॥ ॐ ह्री त्रयोदविधसम्यकचारित्राय महाघ ।
समस्तानमांगल्यं द्रव्यपूर्णशभावह।
सुरज्ञानचरित्राणां मर्घमुत्तारयाम्यहम् ।। ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्ररत्नत्रयधर्मेभ्यो पूर्णाघ । धर्मः कल्पतरुसदाफलतरुः सोऽयं महामङ्गलम् । सोऽयं देवजिनेन्द्रपादजनितः ससारदुःखावहः ।। तस्मात्पुत्रकल त्रशांतिकमला कीर्तिप्रदो वः सतां । भूयात् सन्तति वल्लरी जलधरः वंशान्वयेऽसौनिजे ॥
__ इत्याशिर्वादः ।
दृग्बोधादिकशुद्धवृत्तजनितम् रत्नत्रयं सद्वतम् । तत्पूजारचितामुनीन्द्रगणिना पुण्यात्मनासूरिणा ॥ सद्भट्टारकधर्मचन्द्रपदभृद् धर्मादिभूषात्मना । भव्योपासकशीवलेश विहित प्रश्नान् जिमार्थात् वरं।