________________
१७० ] दि० जैन व्रतोद्यापन संग्रह । कायेन सर्वसावा त्याज्यं निग्रंथनायकः । तद्वतम् ।। ॐ ह्रीं कायविशुद्धयाकृताहिंसाविरतिमहाव्रताय जलादिकं ॥३॥ मनसापि न कर्तव्यं मनोसत्यं कर्मनिष्ठुरम् । तद्वतं० ।
ॐ ह्रीं मनोविशुद्धयाकृतसत्य० जला० ॥४॥ वचनेन हितं सत्यं वाच्यं जीवसुखाकरं ! तव्रतं ॥
ॐ हीं प्रवचनविशुद्धयाकृता सत्य० जला० ॥५॥ कायेनापि न कर्तव्यमसत्ये प्रेरणादिक तद्वत ॥
ॐ ह्रीं कायविशुद्धयाकृतासत्य० जला० ।।६।। स्तेयं हेयं दुराचारं मनसापि मुनिश्वरैः । तद्वतं० ॥
ॐ ह्रीं मनोविशुद्धया कृतासत्य० जला० ॥७॥ वचनेऽपि च तत् त्याज्यं स्तेयं हिंसाकर यतः तद्वतं०॥
ॐ ह्रीं वचनविशुद्धया कृतस्तेयः जला० ।।८।। कायेनापि न कर्तव्यं स्तेयं स्वपरनाशकृत् । तद्वत ।
ॐ ह्रीं कायविशुद्धया कृतस्तेय० जला०॥९॥ मनसापि न चिंतव्यां कुशीलं दुःखदायकम् । तद्वत ।
ॐ ह्रीं मनोविशुद्ध याकृतब्रह्मचर्यमहाव्रताय जला० ॥१०॥ ब्रह्मचर्यधरोवाग्मिस्त्रीवार्ता सकलां त्यजेत् । तद्वत ॥
ॐ ह्रीं वचनविशुद्धयाकृत ब्रह्मचर्य० जला० ॥११॥ कायेन रक्षित शील प्राप्त तेन शिवालयं ॥तव्रत॥
ॐ ह्रीं कायविशुद्धया कृतब्रह्मचर्य• जला० ॥१२॥ परिग्रहः परीहेयः मनसापि मुमुक्षुभिः ॥तव्रत ॥ ॐ ह्रीं मनोविशुद्धया कृतपरिग्रहविरति० जला० ॥१३॥