________________
दि. जैन व्रतोद्यापन संग्रह । [१६९ रत्नादिसोमघृतदीपचगैरन.:, ज्ञानैकहेतुभिरलं प्रहतांधकारैः । स्वात्मस्थ० ॥ ॐ ह्रीं त्रयोदशविध० दीप० । कृष्णागुरु प्रमुखधूपमरैः सुगन्धः, कर्माष्टकाग्निभिरहो विबुधोपनीतैः, । स्वात्मस्थ०॥ ॐ ह्रीं त्रयोदशविध० धूपं० । स्वर्गापवर्गफलदैर्वरपकवारी
र्नारिंगलिम्बुकदलीफनसाम्रा । स्वात्मस्थ०॥ ॐ ह्रीं त्रयोदशविध० फलं० । वागंधशालिजसुपुष्पचगैमनोझै
नैवेद्यदीपवरधूपफलादिभिर्वा । एतैः कृतार्थमिहसंयममन्त्ररूपे
__ चोत्तारयामिवरबाद्य सुगीतघोणैः।। ॐ ह्रीं त्रयोदशविध०सम्यक्चारित्राय अर्घ ।
अथ प्राशेक पूजा। मनसापि न कर्तव्या हिंसा दुर्गतिकारणम् । तव्रतं च जलाद्यश्च यजे चारित्ररत्नकम् ।। ॐ ह्रीं मनोविशुद्धयाकृतहिंसाविरतिसम्यक्तचारित्राय जला० वचने नापि कर्तव्यं हिंसाकर्मनिवारणं ॥ बनत च०॥ ॐ ह्रीं मनोविशुदयाकृतहिंसाविरतिमहायताय जबा• ॥२॥