________________
दि० जैन व्रतोद्यापन संग्रह । [१७१ परिग्रह सदा त्याज्यः वचसा पापकारणं ॥तद्वत ।
ॐ ह्रीं वचनविशुद्धयाकृतपरिग्रहवि० जला० ॥१४॥ साधुर्याति शिवं यस्मात् कायत्यपरिग्रहः ॥तद्वत॥ ॐ ह्रीं कायविशुद्धयाकृतपरिग्रहवि०बलादिकं ॥१५॥ मनसान्वेषणं कृत्वा गच्छति साधवो यतः । ईयोसमितिसंज्ञं तत यजे चारित्ररत्नकं ॥ ॐ ह्रीं मनसाकृतैर्यासमिति० जबा० ॥१६॥ वाग्भिर्दर्शितो मार्गो निरबधस्तपोभृतः । ईर्यासमितिसंज्ञतत यजे चारित्ररत्नकं ॥ ॐ ह्रीं वचनविशुद्धयाकृतैर्यासमिति० पला० ॥१७॥ कायेन क्रियते यत्र गमन दृष्टिगोचरं । ईर्यासमितिसंज्ञ तत् यजे चारित्ररत्नकं ॥ ॐ ह्रीं कायविशुद्धयाकृतैर्यासमिति० जला० ॥१८॥ अविष्टुराक्षरं यत्र मनसा कोमलं वचः । भाषासमितिसंज्ञ तत् यजे चारित्ररत्नकं ॥ ॐ ह्रीं मनोविशुद्धयाकृतभाषासमितिमहा० जला० ॥१९॥ वाचा मधुरता यत्र वाग्दोणैः रहित वचः । भाषासमितिसंज्ञ तत् यजे चारित्ररत्नकं ॥ . ॐ ह्रीं वचनविशुद्धयाकृतभाषासमिति० जला० ॥२०॥ कायदोषविनिमुक्त यतः सत्यार्थवाचकं । तत्समिति जलायेध, यो चारित्ररत्नकं ॥ ॐ ह्रीं कायविशुद्धयाकृतभाषासमिति जला० ॥२१॥