________________
दि. जैन प्रतोकापन संग्रह। [१६७ यः सर्वथैकांतनयांधकासं
ध्वंसत्यवश्य नयरश्मिजालैः । विश्वप्रकाशं विदधातु नित्यां,
पायादनेकांतरविः स युषमान् ।। इत्याशीर्वादः ।
ज्ञान पंचविध सुधारसमय, सौख्याकर दीपवत् ।। प्रत्यक्षादिपरोक्षभेदममलं स्वान्यप्रकाशात्मकम् ॥ धर्माद्यन सुभूषणेन रचितः सद्बोधकल्पद्र मः। कुर्यात् यत्ररमादिभोगसकलं ध्यान बलं मूरिणां ।।
इत्याशीर्वादः । पुष्पांजलि ।
अथ चारित्र पूजा। सद्वृत्तं सर्वसावधौं योगव्यावृत्तिरात्मनः । गौणं स्यावृत्तिरानन्दः ज्ञेयं चारित्रभूषणं ॥१॥ अहिंसादीनि पंचव समितिं पंचकं तथा । गुप्तित्रयं च यत्रस्या तच्चारित्ररत्नक ॥२॥ इति यंत्रस्योपरि पुष्पांजलि क्षिपेत् । आह्वाननस्थापनसचिच्चन,
संस्थापयाम्पमा वीजा।