________________
___१६६ ] दि जैन व्रतोद्यापन संग्रह ।
लोकालोक पदार्थदीपममलं योगीश्वरैरावृतं । ज्ञान ज्ञानधनाय नौमि वसुधा चारान्वितं संस्तुवे ।।
ये पठन्ति विमलाक्षरसारं, ते प्रयांति सकलागमपारं । पजयन्ति परमार्थसमग्रं, ते त्यजन्ति संसृतिघनदुर्ग ॥ ये पठन्ति शब्दार्थमनेकम्, ते तरन्ति विद्यार्णवमेकम् । ये पठन्ति काले श्रतपाठम्, लंघयति ते मिथ्याघाट । ये कुर्वत्युपधानसमृद्धि, ते भजन्ति सर्वातिमहद्धिं । अर्चयन्ति ये विनयाचारं, ते गच्छन्ति शिवालयसारं ॥ ये स्तुवन्ति विद्यागुरुपज्यं, ते भजन्ति तीर्थेश्वरराज्यं । ये यजन्ति शास्त्रे बहुमान, ते पिवन्ति सिद्धान्तसुपान ॥ ज्ञानं कत्स्नेन्द्रिय मृगपाशं, ज्ञानं महामोहविष नाशं । निस्संदेहं शिवसुखमूल, अनन्तं पापारि विदुरं ॥ अष्टभेदमाचारविशुद्ध, ये पठन्ति जैनागमशुद्ध । येऽयंतिभक्तव्याखिलभुक्तिं ते व्रजतिभुक्त्वाखिलमुक्तिं ॥
घत्ता। असमगुणनिधान चित्तमातङ्गसिंह ।
_ विषयभुजङ्गमन्त्रां कर्मशत्रुघ्नमेव ॥ नरसुरपतिमान्य विश्वसिद्धान्तसारं ।
वसुविधियजनाद्य श्चार्चयेऽर्पण मुक्तये ॥ ॐ ह्रीं सम्यग्ज्ञानाय पूर्णाघ ।
॥ इति जयमाला ॥