________________
दि० जेन व्रतोद्यापन संग्रह । [१६५ अकाले पठन प्रोक्त सुकालेऽध्ययने मतम् । तत्कालाध्ययन ज्ञेयं तदंगं पूजयाम्यहम् ॥ ॐ ह्रीं कालोऽध्ययनोप्रभावाय जलादिकं ।।४४।। उपाधानसमृद्धांग नियमादि भवं यतः । विनयं देवतादीनां, तदंग पूजयाम्यहम् ॥ ॐ ह्रीं उपधानसमृद्धांगाय जलादिकं ॥४५॥ विनयोन्मुद्रितांग स्यादधिकविनयादिभिः । जलाद्ययष्टविधैद्रव्यौः, तदगं पूजयाम्यहम् ॥ ॐ ह्रीं विनयोन्मुद्रितांगाय जलादिकं ॥४६।। सम्यग्ज्ञानं च गुर्वाधनपहच समेधित । यत्पवित्र जलाद्य श्च, तदंगं पूजयाम्यहम् ॥ ॐ ह्रीं गुर्वाद्यनपह्नसमे धितांगाय जलादिकं ।।४७॥ बहुमानसमृद्वाख्यां मानपूजादिपूर्वकम् ।। प्रोक्तं जिनैः जलाद्य श्च, तदंगं पूजयाम्यहम् ॥ ॐ ह्रीं बहुमानसमृद्वांगाय जलादिकम् ।।४८।। पूजाविशेषैर्जनितम् महापंचात्मरूपे वरबोधसूर्से । प्रोत्तारयाम्यत्र महोत्सवेहि वाद्यप्रधोषैर्वरमंगलाय ॥ ॐ ह्रीं सम्यग्ज्ञानाय महाघ ।
अथ जयमाला । स्वोक्षेकनिवन्धन भवहरं चाज्ञानविध्वंसकं । मिथ्यामोहतमोपहम् निरुपम तीर्थेश्वरादुद्भवम् ।