________________
दि० येन नोझापान मंग्रह ) [ 2] ज्ञानप्रवादपूर्व च क्न्दे ज्ञानादिदेशकं । ज्ञानप्रमाणसिद्धयर्थ, यजे तोयादिभिः श्रुतम् ॥ ॐ ह्रीं ज्ञानप्रवादपूर्वांय जला० ॥३०॥ सत्यप्रवादसंज्ञ यत् सत्यादिमेदवाचक । एतत्पूर्व नमस्यामि, यजे तोयादिभिः श्रुतम् ॥ . ॐ ह्रीं सत्यप्रवादपूर्वाय जला० ॥३१॥ आत्मप्ररूपणं यत्र वन्दे तां भारती परं । आत्मप्रवादपूख्यिां , यजे तोयादिभिः श्रुवम् ।। ॐ ह्रीं आत्मप्रवादपूर्वाय जला० ॥३२॥ कर्मप्रवादपूर्न स्यात् यत्र कर्मादिवर्णनम् । शब्दार्थक च नानार्थ यजे तोयादिभिः श्रुतम् ।। ॐ ह्रीं कर्मप्रवादपूर्वाय जला० ॥३३॥ प्रत्याख्यान च तत्पूर्ण यत्र सावंद्यवर्जन । वदेऽहं तद्भवं ज्ञान, यजे तोयादिभिः श्रुतम् ।। ॐ ह्रीं प्रत्याख्यानपूर्वाय जला ॥३४।। यत्र मन्त्ररसः प्रायो विद्यौषध्यादिवर्णनम् । विद्यानुवादपूर्वं तद, यजे तोयादिभिः श्रु तम् ।। ॐ ह्रीं विद्यानुवादपूर्वाय जला० ॥३५॥ कल्याणवादपूर्ण तत् यत्र कल्याणवर्णनम् । तीर्थंकरादिचक्रिणी, यजे तोयादिभिः श्रुतम् ।। ॐ ह्रीं कल्याणवादपूर्वाय जला० ॥३६॥