________________
१६२]
दि. जैन प्रलोयापन संग्रह ।
मायादिचूलिकाख्यं तत् मायारुपेन्द्रजालकां । कथ्यते यत्र सर्वशैः यजे तोयादिभिः श्रुतम् । ॐ ह्रीं मायागतचूलिकायै जला० ॥२३॥ आकाशचूलिका वन्दे खे गत्यादिकवर्णन। यत्र भवेत्सुबोधं तत् यजे तोयादिभिः श्रुतम् । ॐ ह्रीं आकाशगतचूलिकायै जला० ॥२४॥ रूपादिचूलिकामाचं चित्रकर्मादिवर्णनम् । गजादीनां च तत्ज्ञानं यजे तोयादिभिः श्रुतं ॥ ॐ ह्रीं रूपगतचूलिकामै जला० ॥२५॥ उत्पादपूर्वमाद्यं स्यात् द्रव्योत्पादादिवर्णनम् । यौतत्पूव्यमहं वन्दे, यजे तोयादिभिः श्रुतं । ॐ ह्रीं उत्पादपूर्वश्रु तज्ञानाय जला० ॥२६॥ अग्रायणीयपूर्ण तत् यत्र मोक्षप्रकाशन । मुख्यत्वं सर्वशास्त्र पू, यजे तोयादिभिः श्रुत । ॐ ह्रीं अग्रायणीयपूर्वश्रु ताय जला० ॥२७।। यत्र वीर्यानुवादाख्यमात्मनः शक्तिवर्णन । एतत्पूनमहं वन्दे, यजे तोयादिभिः श्रुतम् ।। ॐ ह्रीं वोयीनुवादपूर्वश्रु ताय जला० ॥२८॥ अस्ति नास्ति प्रवादम् तत् यत्र स्याद्वादलक्षणं ॥ एतत्पूर्वमह वन्दे, यजे तोयादिभिः श्रुत ॥ ॐ ह्रीं अस्तिनास्तिप्रवादपूर्वीय जला० ॥२९॥