________________
१६० ] दि० जैन व्रतोद्यापन संग्रह ।
श्रावकाचारसबोधोपासकाध्ययनं यतः। नाम्ना तदंगकं रम्य यजे तोयादिभि श्रतं ।। ॐ ह्रीं उपासकाध्ययनांगाय जला० ॥९॥ दशप्रांतकृतो यत्र वयँते प्रतितीर्थकम् । तन्नामाहि तदगं च यजे तोयादिभि श्रुतं ।। ॐ ह्रों अन्तकृद्दशांगाय जला० ॥१०॥ प्रति तीर्थ दशोत्पत्ति प्रोच्यते विजयादिषु । तदीपपादिकं चांग यजे तोयादिभि श्रुतं ।। ॐ ह्रीं उपधादिकनामांगाय जला० ॥११॥ प्रश्नानुसारतः यत्र वाच्यायं ते कथा शुभाः । प्रश्नव्याकरण नाम, यजे तोयादिभिः श्रुतं ।। ॐ ह्रीं प्रश्नव्याकरणांगाय जला० ॥१२॥ नाना कर्मोदयं यत्र वर्ण्यते तीर्थचक्रिणां । विपाकसूत्रनामांङ्ग, यजे तोयादिभिः श्रुतं । ॐ ह्रीं विपाकसूत्रांगाय जला० ॥१३॥ दृष्टिवादांगसम्भूतं श्रीप्रथमानुयोगकं । पुराणरचना यत्र यजे तोयादिभिः श्रुतं । ॐ ह्रीं प्रथमानुयोगाय जलादिकं ॥१४॥ दृष्टिवाद गत सूत्रं सूत्रांसद्धांतसंज्ञिकं ।। नानाप्रमेयवाराशिं, यजे तोयादिभिः श्रुत।। ॐ ह्रीं सूत्रसिद्धांताय जलादिकं ॥१५॥