________________
-
दि० जैन व्रतोद्यापन संग्रह । [ १५५ तोयादिभिः सुस्थितिकारनोम
तत् दृष्टिरत्न परिपूजयामि ॥ ॐ ह्रीं स्थितिकरणाय सम्य० जलादिकं ॥१०॥ आप्तोक्तधर्मव्रतपालकेषू
वात्सल्य भावात् विदधाति सेवां । अङ्ग तदाख्य सुखदं जलाद्य
स्तत् दृष्टिरत्न परिपूजयामि । ॐ ह्रीं वात्सल्य गाय सम्य. जलादिकं ॥११॥ जैनोक्तमार्गस्य तनोति भव्य
प्रोत्साहतां दानवित्तादिशक्तया । धर्मार्थमंगं तदहं जलाद्य
स्तत् दृष्टिरत्न परिपूजयामि ॥ ॐ ह्रीं प्रभावनांगाय सम्य० जलादिकं ॥१२॥ पूजाविशेषैर्वसुद्रव्यमान
यौः सुमन्त्रौः खलु दृष्टिसिद्धगैः । चोत्तारयाम्यमिदं जलाये
दिननादैः व्यवहाररूपैः ।। ॐ ह्रींअष्टांगविधसम्यक्दर्शनाय महाघ ।
___ अथ दर्शन जयमाला ।
जय जय सदर्शन कुमत विखण्डन मिथ्यामोह निवारण | बुध कमल दिवाकर परम गुणाकर मुक्तिवधू