________________
१५४]
दि० जैन व्रतोद्यापन संग्रह।
कृत्वा तपोदानसुसंयमानि,
सौख्याभिकांक्षा न करोति यत्र । निकांक्षिताख्यां सुगुण जलाये
___ स्तत दृष्टिरत्न परिपूजयामि ।। ॐ ह्रीं निःकांक्षितांगायसम्यक्त्वरत्नत्रयाय जला० ॥६॥ संक्लिष्टदेहादिकसाधुवृन्द
दृष्टवा तदास्य प्रवदन्ति चांगे । तस्मिन् जुगुप्सा न करोति भव्यः
तत दृष्टिरत्न परिपूजयामि ॥ ॐ ह्रीं जुगुप्सितांगाय सम्यक्त्वरत्नत्रयाय जला० ॥७॥ मौढ्यत्रयादूर तरङ्गदंग
चामूढताख्य प्रवदन्ति तज्ञाः ।। शुद्धात्मकं मुक्तिकरं जलाद्य
स्तत दृष्टिरत्न परिपूजयामि ॥ ॐ ह्रीं अमूढतासम्यक्त्वरत्नत्रयाय जला० ॥८॥ आच्छादन यत् गुरुधर्म तीर्थे
दोषे कदाचित् क्रियते कुभावात् । आहुश्च सोपादिकगृहनाख्यं
तत् दृष्टिरत्न परिपूजयामि ।। ॐ ह्रीं उपगृहनाय सम्यक्त्वरत्नत्रयाय जला०॥९॥
पुण्यादिवर्गे चलिते सुधर्मात् स्थिर तनोति विधिना प्रबोधात् ।