SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५४] दि० जैन व्रतोद्यापन संग्रह। कृत्वा तपोदानसुसंयमानि, सौख्याभिकांक्षा न करोति यत्र । निकांक्षिताख्यां सुगुण जलाये ___ स्तत दृष्टिरत्न परिपूजयामि ।। ॐ ह्रीं निःकांक्षितांगायसम्यक्त्वरत्नत्रयाय जला० ॥६॥ संक्लिष्टदेहादिकसाधुवृन्द दृष्टवा तदास्य प्रवदन्ति चांगे । तस्मिन् जुगुप्सा न करोति भव्यः तत दृष्टिरत्न परिपूजयामि ॥ ॐ ह्रीं जुगुप्सितांगाय सम्यक्त्वरत्नत्रयाय जला० ॥७॥ मौढ्यत्रयादूर तरङ्गदंग चामूढताख्य प्रवदन्ति तज्ञाः ।। शुद्धात्मकं मुक्तिकरं जलाद्य स्तत दृष्टिरत्न परिपूजयामि ॥ ॐ ह्रीं अमूढतासम्यक्त्वरत्नत्रयाय जला० ॥८॥ आच्छादन यत् गुरुधर्म तीर्थे दोषे कदाचित् क्रियते कुभावात् । आहुश्च सोपादिकगृहनाख्यं तत् दृष्टिरत्न परिपूजयामि ।। ॐ ह्रीं उपगृहनाय सम्यक्त्वरत्नत्रयाय जला०॥९॥ पुण्यादिवर्गे चलिते सुधर्मात् स्थिर तनोति विधिना प्रबोधात् ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy