________________
'दि० जैन व्रतोद्यापन संग्रह ।
[ १५३ अथ प्रत्येक पूजा। क्षयादुपशमान्मिश्रात् सम्यक्त्व त्रिविधं मतम् । निसर्गाधिगमाच्चेव तत्वं श्रद्धानमुत्तमं ॥ ॐ ह्रीं स्वस्तिकोपरिपुष्पांजलिं क्षिपेत् । कर्मोपशमतः सम्यकदर्शन कर्मछेदकम् । नाम्नोपशममित्याहुर्यजे नीरादिभिर्वरः ॥ ॐ ह्रीं उपशमसम्यक्त्वरत्नत्रयाय जलादिकं ॥१॥ क्रोधमानादिसप्तानां क्षयोपशमतो भवेत् । वेदकं दर्शन रम्यं यजे नीरादिभिर्बरः ॥ ॐ ह्रीं वेदकसम्यक् रत्नत्रयाय जला० ॥२॥ सप्तकर्मक्षयाज्जातमुत्तम क्षायकं परम् । मुक्तिहेतुशुभनित्यं यजे नीरादिभिर्वरैः ।। ॐ ह्रीं क्षायकसम्यक्त्वरत्नत्रयाय जला० ॥३॥
शुद्ध यन्निश्वये ज्ञेयं निःकर्मात्मगुण स्थिरं । । निर्वातच यथा नीर यजे तत् दृष्टिरत्नकं ॥ ॐ ह्रीं सिद्धगुणनिश्चयसम्यक्त्वरत्नत्रयाय जला० ॥४॥
जैनागमे सूक्ष्म विचारशङ्का,
___ नोदेति यीय पवित्ररूपे ॥ तोयादिभिः शंकितदोषहीन,
तत् दृष्टिरत्व परिपूजयामि । ॐ ह्रीं निःशंकितसम्यक्त्वरत्नत्र याय जला० ॥४॥