________________
१५२ ] दि० जेन व्रतोद्यापन संग्रह ।
हेमाभचंपकवरांबुजकेतकीभिः । सत्पारिजातकचयैर्वकुलादिपुष्पैः संपूजयामि ॥
ॐ ह्रीं अष्टांग० पुष्प। षभिःरसैश्चरुभिधुतपूरयुक्तैः । शुद्धैः सुधामधुरमोदकपायसान्नैः ॥ संपूजयामि० ॥
ॐ ह्रीं अष्टांग० नैवेद्यम् । रत्नादिसोमघृतदीपतरैरिवाः । ज्ञानकहेतुरत्न प्रहतांधकारैः ॥ संपूजयामि ।।
ॐ ह्रीं अष्टांग. दीपं । कृष्णागुरुप्रमुखधूपभरैः सुगन्धैः । कर्मेधनाग्निभिरहो विबुधोपनीतैः ॥ संपूजयामि०
ॐ ह्रीं अष्टांग० धूपं । स्वर्गापवर्गफलदैवरपक्कवासैः। नारिंगलिंबुकदलीफनसाम्रकैर्वा ॥ सम्पूजयामि ॥ ॐ ह्रीं अष्टांग० फलम पूजाविशेषकृतमघमतीव भक्त्या
प्रोत्तारयामि भवसागरसेतुकल्प। सम्यक्त्वरत्नमपि भव्यसहायरुप
शंकादिदोषरहित शुभधर्मबीजं ॥ ॐ ह्रीं अष्टांग० अध्यं ।