________________
दि. जैन व्रतीधापन संग्रह। [ १५१ अथ रत्नत्रय व्रत उद्यापन।
अथातः सम्प्रविक्ष्यामि तेषां सद्गुणपूजनं ।
कर्णिका मध्यभागे च पूजयेत् द्रव्यसत्तमैः ।। ॐ ह्रीं सम्यकरत्नत्रयधर्मपूजनाय स्वस्तिकोपरिपुष्पांजलि क्षिपेत् । आह्वाननस्थापनसन्निधानः संस्थापयाम्यत्र सबीजवर्णैः । सदर्शनस्यापि सुगंत्रराज रौप्यं तथा हेममयं च ताम्र।
ॐ ह्रीं अष्टांगसम्यग्दर्शनअत्रावतरावतर संवौषट् । स्थापन सन्निधिकरणं ॥
गगादितीर्थभवजीवनधारया च । संवद्धिताखिलसुमंगलपुण्यवल्लिः ।। संपूजयामि भवत्तापहरं स्वनय ।
सदर्शनं परमधर्मतरोश्च मूलं ॥ ॐ ह्रीं अष्टांगविधसम्यकदर्शनाय जलं० । श्रीचन्दनैः कनकवर्णसुकुन्कुमाद्यैः। कृष्णागुरुद्रवयुतैर्घनसारमिश्रः । सम्पूजयामि ।। ॐ ह्रीं अष्टांगविधसम्यक्दर्शनाय चन्दनम् । शुभ्रः सुगन्धकलमाक्षतचारुपुजैः । हीरोजलैः सुखकरैरिवचन्द्रचूर्णं ।। सम्पूजयामि० ॥ ॐ ह्रीं अष्टांग० अक्षतम् ।