________________
१५० ] दि० जैन व्रतोद्यापन संग्रह ।
तस्य पूजा विधिर्वक्ष्येऽहनामाष्टसहस्रकम् । पठित्वा देहशुद्धयर्थ सकलीकरणं पठेत् ॥ १२ ॥ पूजयेत् प्रथम देव सिद्धादिपंचनायकान् । वेदिमण्डपयो शोभां कृत्वा पूजा तयोर्मुदा ॥१३॥ गुर्वाज्ञां च समादाय स्वस्तिकेनास्य भक्तितः । रत्नत्रयस्थ यद्विवं चतुर्विंशतिसंयुतम् ॥ १४ ॥ तदग्रे विधिना स्थाप्य सम्यक् यंत्रत्रयं शुभ । संस्नाप्य विधिना तत्र वृत्तानामर्चयेत्पुनः ॥ १५ ॥ स्वस्तिकम् सुन्दरं कृत्या त्रिनवतिसुकोष्टकैः । तद्वतोद्यापन कुर्यात् भक्तया शक्तया शिव पद।१६। नित्वाज्ञां प्रथमं गुरोरपि ततः पूजां समारभ्यते । तत्रादौ च सहस्रनामसकलीकरणं त्रिशुद्धया पठेत् ।। पश्चात् श्रीजिनदेवसिद्धकलिकुण्डादिश्रु तार्चागुरोः । कृत्वानुक्रमतोऽर्चनं च विधिना दृग्योधवृत यजेत १७. अस्योद्यापन सद्विधौ च मण्डपादि स्वस्तिकस्यार्चन । कर्तव्य स्नपनं पठेत्सुविधिना पंचामृत क्तितः ॥ कार्यां च ध्वजसंघ पुजकरणं तांबूलदानादिकम् । कुर्यात्रांकहरोपणादिविविध वाद्यैश्च सन्तोरणः ॥१८॥ आहाराभयभैषजं च मुनये सच्छास्त्रदान तथा । पात्रेभ्यो विनयाच्चतुर्विधभिदं दानं प्रदेयं बुधैः ॥ स्त्याशीर्वरंगीतमंगलरः कार्य व्रतोद्यापनं । इत्युद्यापनसंद्विधिश्च गणिनोक्तश्रोणिकाग्रे पुरा ॥१९॥